Declension table of ?svanayitavya

Deva

NeuterSingularDualPlural
Nominativesvanayitavyam svanayitavye svanayitavyāni
Vocativesvanayitavya svanayitavye svanayitavyāni
Accusativesvanayitavyam svanayitavye svanayitavyāni
Instrumentalsvanayitavyena svanayitavyābhyām svanayitavyaiḥ
Dativesvanayitavyāya svanayitavyābhyām svanayitavyebhyaḥ
Ablativesvanayitavyāt svanayitavyābhyām svanayitavyebhyaḥ
Genitivesvanayitavyasya svanayitavyayoḥ svanayitavyānām
Locativesvanayitavye svanayitavyayoḥ svanayitavyeṣu

Compound svanayitavya -

Adverb -svanayitavyam -svanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria