Declension table of ?svaniṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaniṣyantī | svaniṣyantyau | svaniṣyantyaḥ |
Vocative | svaniṣyanti | svaniṣyantyau | svaniṣyantyaḥ |
Accusative | svaniṣyantīm | svaniṣyantyau | svaniṣyantīḥ |
Instrumental | svaniṣyantyā | svaniṣyantībhyām | svaniṣyantībhiḥ |
Dative | svaniṣyantyai | svaniṣyantībhyām | svaniṣyantībhyaḥ |
Ablative | svaniṣyantyāḥ | svaniṣyantībhyām | svaniṣyantībhyaḥ |
Genitive | svaniṣyantyāḥ | svaniṣyantyoḥ | svaniṣyantīnām |
Locative | svaniṣyantyām | svaniṣyantyoḥ | svaniṣyantīṣu |