Declension table of ?svaniṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaniṣyan | svaniṣyantau | svaniṣyantaḥ |
Vocative | svaniṣyan | svaniṣyantau | svaniṣyantaḥ |
Accusative | svaniṣyantam | svaniṣyantau | svaniṣyataḥ |
Instrumental | svaniṣyatā | svaniṣyadbhyām | svaniṣyadbhiḥ |
Dative | svaniṣyate | svaniṣyadbhyām | svaniṣyadbhyaḥ |
Ablative | svaniṣyataḥ | svaniṣyadbhyām | svaniṣyadbhyaḥ |
Genitive | svaniṣyataḥ | svaniṣyatoḥ | svaniṣyatām |
Locative | svaniṣyati | svaniṣyatoḥ | svaniṣyatsu |