Declension table of ?svaniṣyat

Deva

MasculineSingularDualPlural
Nominativesvaniṣyan svaniṣyantau svaniṣyantaḥ
Vocativesvaniṣyan svaniṣyantau svaniṣyantaḥ
Accusativesvaniṣyantam svaniṣyantau svaniṣyataḥ
Instrumentalsvaniṣyatā svaniṣyadbhyām svaniṣyadbhiḥ
Dativesvaniṣyate svaniṣyadbhyām svaniṣyadbhyaḥ
Ablativesvaniṣyataḥ svaniṣyadbhyām svaniṣyadbhyaḥ
Genitivesvaniṣyataḥ svaniṣyatoḥ svaniṣyatām
Locativesvaniṣyati svaniṣyatoḥ svaniṣyatsu

Compound svaniṣyat -

Adverb -svaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria