तिङन्तावली
स्वन्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनति
स्वनतः
स्वनन्ति
मध्यम
स्वनसि
स्वनथः
स्वनथ
उत्तम
स्वनामि
स्वनावः
स्वनामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्यते
स्वन्येते
स्वन्यन्ते
मध्यम
स्वन्यसे
स्वन्येथे
स्वन्यध्वे
उत्तम
स्वन्ये
स्वन्यावहे
स्वन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्वनत्
अस्वनताम्
अस्वनन्
मध्यम
अस्वनः
अस्वनतम्
अस्वनत
उत्तम
अस्वनम्
अस्वनाव
अस्वनाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वन्यत
अस्वन्येताम्
अस्वन्यन्त
मध्यम
अस्वन्यथाः
अस्वन्येथाम्
अस्वन्यध्वम्
उत्तम
अस्वन्ये
अस्वन्यावहि
अस्वन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनेत्
स्वनेताम्
स्वनेयुः
मध्यम
स्वनेः
स्वनेतम्
स्वनेत
उत्तम
स्वनेयम्
स्वनेव
स्वनेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्येत
स्वन्येयाताम्
स्वन्येरन्
मध्यम
स्वन्येथाः
स्वन्येयाथाम्
स्वन्येध्वम्
उत्तम
स्वन्येय
स्वन्येवहि
स्वन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनतु
स्वनताम्
स्वनन्तु
मध्यम
स्वन
स्वनतम्
स्वनत
उत्तम
स्वनानि
स्वनाव
स्वनाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्यताम्
स्वन्येताम्
स्वन्यन्ताम्
मध्यम
स्वन्यस्व
स्वन्येथाम्
स्वन्यध्वम्
उत्तम
स्वन्यै
स्वन्यावहै
स्वन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनिष्यति
स्वनिष्यतः
स्वनिष्यन्ति
मध्यम
स्वनिष्यसि
स्वनिष्यथः
स्वनिष्यथ
उत्तम
स्वनिष्यामि
स्वनिष्यावः
स्वनिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनिता
स्वनितारौ
स्वनितारः
मध्यम
स्वनितासि
स्वनितास्थः
स्वनितास्थ
उत्तम
स्वनितास्मि
स्वनितास्वः
स्वनितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सस्वान
सस्वनतुः
सस्वनुः
मध्यम
सस्वनिथ
सस्वनथुः
सस्वन
उत्तम
सस्वान
सस्वन
सस्वनिव
सस्वनिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वन्यात्
स्वन्यास्ताम्
स्वन्यासुः
मध्यम
स्वन्याः
स्वन्यास्तम्
स्वन्यास्त
उत्तम
स्वन्यासम्
स्वन्यास्व
स्वन्यास्म
कृदन्त
क्त
स्वनित
m.
n.
स्वनिता
f.
क्तवतु
स्वनितवत्
m.
n.
स्वनितवती
f.
शतृ
स्वनत्
m.
n.
स्वनन्ती
f.
शानच् कर्मणि
स्वन्यमान
m.
n.
स्वन्यमाना
f.
लुडादेश पर
स्वनिष्यत्
m.
n.
स्वनिष्यन्ती
f.
तव्य
स्वनितव्य
m.
n.
स्वनितव्या
f.
यत्
स्वान्य
m.
n.
स्वान्या
f.
अनीयर्
स्वननीय
m.
n.
स्वननीया
f.
लिडादेश पर
सस्वन्वस्
m.
n.
सस्वनुषी
f.
अव्यय
तुमुन्
स्वनितुम्
क्त्वा
स्वनित्वा
ल्यप्
॰स्वन्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनयति
स्वनयतः
स्वनयन्ति
मध्यम
स्वनयसि
स्वनयथः
स्वनयथ
उत्तम
स्वनयामि
स्वनयावः
स्वनयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वनयते
स्वनयेते
स्वनयन्ते
मध्यम
स्वनयसे
स्वनयेथे
स्वनयध्वे
उत्तम
स्वनये
स्वनयावहे
स्वनयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्यते
स्वन्येते
स्वन्यन्ते
मध्यम
स्वन्यसे
स्वन्येथे
स्वन्यध्वे
उत्तम
स्वन्ये
स्वन्यावहे
स्वन्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्वनयत्
अस्वनयताम्
अस्वनयन्
मध्यम
अस्वनयः
अस्वनयतम्
अस्वनयत
उत्तम
अस्वनयम्
अस्वनयाव
अस्वनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्वनयत
अस्वनयेताम्
अस्वनयन्त
मध्यम
अस्वनयथाः
अस्वनयेथाम्
अस्वनयध्वम्
उत्तम
अस्वनये
अस्वनयावहि
अस्वनयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्वन्यत
अस्वन्येताम्
अस्वन्यन्त
मध्यम
अस्वन्यथाः
अस्वन्येथाम्
अस्वन्यध्वम्
उत्तम
अस्वन्ये
अस्वन्यावहि
अस्वन्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनयेत्
स्वनयेताम्
स्वनयेयुः
मध्यम
स्वनयेः
स्वनयेतम्
स्वनयेत
उत्तम
स्वनयेयम्
स्वनयेव
स्वनयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वनयेत
स्वनयेयाताम्
स्वनयेरन्
मध्यम
स्वनयेथाः
स्वनयेयाथाम्
स्वनयेध्वम्
उत्तम
स्वनयेय
स्वनयेवहि
स्वनयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्येत
स्वन्येयाताम्
स्वन्येरन्
मध्यम
स्वन्येथाः
स्वन्येयाथाम्
स्वन्येध्वम्
उत्तम
स्वन्येय
स्वन्येवहि
स्वन्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनयतु
स्वनयताम्
स्वनयन्तु
मध्यम
स्वनय
स्वनयतम्
स्वनयत
उत्तम
स्वनयानि
स्वनयाव
स्वनयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वनयताम्
स्वनयेताम्
स्वनयन्ताम्
मध्यम
स्वनयस्व
स्वनयेथाम्
स्वनयध्वम्
उत्तम
स्वनयै
स्वनयावहै
स्वनयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्वन्यताम्
स्वन्येताम्
स्वन्यन्ताम्
मध्यम
स्वन्यस्व
स्वन्येथाम्
स्वन्यध्वम्
उत्तम
स्वन्यै
स्वन्यावहै
स्वन्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनयिष्यति
स्वनयिष्यतः
स्वनयिष्यन्ति
मध्यम
स्वनयिष्यसि
स्वनयिष्यथः
स्वनयिष्यथ
उत्तम
स्वनयिष्यामि
स्वनयिष्यावः
स्वनयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्वनयिष्यते
स्वनयिष्येते
स्वनयिष्यन्ते
मध्यम
स्वनयिष्यसे
स्वनयिष्येथे
स्वनयिष्यध्वे
उत्तम
स्वनयिष्ये
स्वनयिष्यावहे
स्वनयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्वनयिता
स्वनयितारौ
स्वनयितारः
मध्यम
स्वनयितासि
स्वनयितास्थः
स्वनयितास्थ
उत्तम
स्वनयितास्मि
स्वनयितास्वः
स्वनयितास्मः
कृदन्त
क्त
स्वनित
m.
n.
स्वनिता
f.
क्तवतु
स्वनितवत्
m.
n.
स्वनितवती
f.
शतृ
स्वनयत्
m.
n.
स्वनयन्ती
f.
शानच्
स्वनयमान
m.
n.
स्वनयमाना
f.
शानच् कर्मणि
स्वन्यमान
m.
n.
स्वन्यमाना
f.
लुडादेश पर
स्वनयिष्यत्
m.
n.
स्वनयिष्यन्ती
f.
लुडादेश आत्म
स्वनयिष्यमाण
m.
n.
स्वनयिष्यमाणा
f.
यत्
स्वन्य
m.
n.
स्वन्या
f.
अनीयर्
स्वननीय
m.
n.
स्वननीया
f.
तव्य
स्वनयितव्य
m.
n.
स्वनयितव्या
f.
अव्यय
तुमुन्
स्वनयितुम्
क्त्वा
स्वनयित्वा
ल्यप्
॰स्वन्य
लिट्
स्वनयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024