तिङन्तावली स्वन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वनति स्वनतः स्वनन्ति
मध्यमस्वनसि स्वनथः स्वनथ
उत्तमस्वनामि स्वनावः स्वनामः


कर्मणिएकद्विबहु
प्रथमस्वन्यते स्वन्येते स्वन्यन्ते
मध्यमस्वन्यसे स्वन्येथे स्वन्यध्वे
उत्तमस्वन्ये स्वन्यावहे स्वन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वनत् अस्वनताम् अस्वनन्
मध्यमअस्वनः अस्वनतम् अस्वनत
उत्तमअस्वनम् अस्वनाव अस्वनाम


कर्मणिएकद्विबहु
प्रथमअस्वन्यत अस्वन्येताम् अस्वन्यन्त
मध्यमअस्वन्यथाः अस्वन्येथाम् अस्वन्यध्वम्
उत्तमअस्वन्ये अस्वन्यावहि अस्वन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वनेत् स्वनेताम् स्वनेयुः
मध्यमस्वनेः स्वनेतम् स्वनेत
उत्तमस्वनेयम् स्वनेव स्वनेम


कर्मणिएकद्विबहु
प्रथमस्वन्येत स्वन्येयाताम् स्वन्येरन्
मध्यमस्वन्येथाः स्वन्येयाथाम् स्वन्येध्वम्
उत्तमस्वन्येय स्वन्येवहि स्वन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वनतु स्वनताम् स्वनन्तु
मध्यमस्वन स्वनतम् स्वनत
उत्तमस्वनानि स्वनाव स्वनाम


कर्मणिएकद्विबहु
प्रथमस्वन्यताम् स्वन्येताम् स्वन्यन्ताम्
मध्यमस्वन्यस्व स्वन्येथाम् स्वन्यध्वम्
उत्तमस्वन्यै स्वन्यावहै स्वन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वनिष्यति स्वनिष्यतः स्वनिष्यन्ति
मध्यमस्वनिष्यसि स्वनिष्यथः स्वनिष्यथ
उत्तमस्वनिष्यामि स्वनिष्यावः स्वनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वनिता स्वनितारौ स्वनितारः
मध्यमस्वनितासि स्वनितास्थः स्वनितास्थ
उत्तमस्वनितास्मि स्वनितास्वः स्वनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्वान सस्वनतुः सस्वनुः
मध्यमसस्वनिथ सस्वनथुः सस्वन
उत्तमसस्वान सस्वन सस्वनिव सस्वनिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वन्यात् स्वन्यास्ताम् स्वन्यासुः
मध्यमस्वन्याः स्वन्यास्तम् स्वन्यास्त
उत्तमस्वन्यासम् स्वन्यास्व स्वन्यास्म

कृदन्त

क्त
स्वनित m. n. स्वनिता f.

क्तवतु
स्वनितवत् m. n. स्वनितवती f.

शतृ
स्वनत् m. n. स्वनन्ती f.

शानच् कर्मणि
स्वन्यमान m. n. स्वन्यमाना f.

लुडादेश पर
स्वनिष्यत् m. n. स्वनिष्यन्ती f.

तव्य
स्वनितव्य m. n. स्वनितव्या f.

यत्
स्वान्य m. n. स्वान्या f.

अनीयर्
स्वननीय m. n. स्वननीया f.

लिडादेश पर
सस्वन्वस् m. n. सस्वनुषी f.

अव्यय

तुमुन्
स्वनितुम्

क्त्वा
स्वनित्वा

ल्यप्
॰स्वन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वनयति स्वनयतः स्वनयन्ति
मध्यमस्वनयसि स्वनयथः स्वनयथ
उत्तमस्वनयामि स्वनयावः स्वनयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वनयते स्वनयेते स्वनयन्ते
मध्यमस्वनयसे स्वनयेथे स्वनयध्वे
उत्तमस्वनये स्वनयावहे स्वनयामहे


कर्मणिएकद्विबहु
प्रथमस्वन्यते स्वन्येते स्वन्यन्ते
मध्यमस्वन्यसे स्वन्येथे स्वन्यध्वे
उत्तमस्वन्ये स्वन्यावहे स्वन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वनयत् अस्वनयताम् अस्वनयन्
मध्यमअस्वनयः अस्वनयतम् अस्वनयत
उत्तमअस्वनयम् अस्वनयाव अस्वनयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वनयत अस्वनयेताम् अस्वनयन्त
मध्यमअस्वनयथाः अस्वनयेथाम् अस्वनयध्वम्
उत्तमअस्वनये अस्वनयावहि अस्वनयामहि


कर्मणिएकद्विबहु
प्रथमअस्वन्यत अस्वन्येताम् अस्वन्यन्त
मध्यमअस्वन्यथाः अस्वन्येथाम् अस्वन्यध्वम्
उत्तमअस्वन्ये अस्वन्यावहि अस्वन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वनयेत् स्वनयेताम् स्वनयेयुः
मध्यमस्वनयेः स्वनयेतम् स्वनयेत
उत्तमस्वनयेयम् स्वनयेव स्वनयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वनयेत स्वनयेयाताम् स्वनयेरन्
मध्यमस्वनयेथाः स्वनयेयाथाम् स्वनयेध्वम्
उत्तमस्वनयेय स्वनयेवहि स्वनयेमहि


कर्मणिएकद्विबहु
प्रथमस्वन्येत स्वन्येयाताम् स्वन्येरन्
मध्यमस्वन्येथाः स्वन्येयाथाम् स्वन्येध्वम्
उत्तमस्वन्येय स्वन्येवहि स्वन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वनयतु स्वनयताम् स्वनयन्तु
मध्यमस्वनय स्वनयतम् स्वनयत
उत्तमस्वनयानि स्वनयाव स्वनयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वनयताम् स्वनयेताम् स्वनयन्ताम्
मध्यमस्वनयस्व स्वनयेथाम् स्वनयध्वम्
उत्तमस्वनयै स्वनयावहै स्वनयामहै


कर्मणिएकद्विबहु
प्रथमस्वन्यताम् स्वन्येताम् स्वन्यन्ताम्
मध्यमस्वन्यस्व स्वन्येथाम् स्वन्यध्वम्
उत्तमस्वन्यै स्वन्यावहै स्वन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वनयिष्यति स्वनयिष्यतः स्वनयिष्यन्ति
मध्यमस्वनयिष्यसि स्वनयिष्यथः स्वनयिष्यथ
उत्तमस्वनयिष्यामि स्वनयिष्यावः स्वनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वनयिष्यते स्वनयिष्येते स्वनयिष्यन्ते
मध्यमस्वनयिष्यसे स्वनयिष्येथे स्वनयिष्यध्वे
उत्तमस्वनयिष्ये स्वनयिष्यावहे स्वनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वनयिता स्वनयितारौ स्वनयितारः
मध्यमस्वनयितासि स्वनयितास्थः स्वनयितास्थ
उत्तमस्वनयितास्मि स्वनयितास्वः स्वनयितास्मः

कृदन्त

क्त
स्वनित m. n. स्वनिता f.

क्तवतु
स्वनितवत् m. n. स्वनितवती f.

शतृ
स्वनयत् m. n. स्वनयन्ती f.

शानच्
स्वनयमान m. n. स्वनयमाना f.

शानच् कर्मणि
स्वन्यमान m. n. स्वन्यमाना f.

लुडादेश पर
स्वनयिष्यत् m. n. स्वनयिष्यन्ती f.

लुडादेश आत्म
स्वनयिष्यमाण m. n. स्वनयिष्यमाणा f.

यत्
स्वन्य m. n. स्वन्या f.

अनीयर्
स्वननीय m. n. स्वननीया f.

तव्य
स्वनयितव्य m. n. स्वनयितव्या f.

अव्यय

तुमुन्
स्वनयितुम्

क्त्वा
स्वनयित्वा

ल्यप्
॰स्वन्य

लिट्
स्वनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria