Declension table of ?svanitavat

Deva

MasculineSingularDualPlural
Nominativesvanitavān svanitavantau svanitavantaḥ
Vocativesvanitavan svanitavantau svanitavantaḥ
Accusativesvanitavantam svanitavantau svanitavataḥ
Instrumentalsvanitavatā svanitavadbhyām svanitavadbhiḥ
Dativesvanitavate svanitavadbhyām svanitavadbhyaḥ
Ablativesvanitavataḥ svanitavadbhyām svanitavadbhyaḥ
Genitivesvanitavataḥ svanitavatoḥ svanitavatām
Locativesvanitavati svanitavatoḥ svanitavatsu

Compound svanitavat -

Adverb -svanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria