Declension table of ?svanitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanitavān | svanitavantau | svanitavantaḥ |
Vocative | svanitavan | svanitavantau | svanitavantaḥ |
Accusative | svanitavantam | svanitavantau | svanitavataḥ |
Instrumental | svanitavatā | svanitavadbhyām | svanitavadbhiḥ |
Dative | svanitavate | svanitavadbhyām | svanitavadbhyaḥ |
Ablative | svanitavataḥ | svanitavadbhyām | svanitavadbhyaḥ |
Genitive | svanitavataḥ | svanitavatoḥ | svanitavatām |
Locative | svanitavati | svanitavatoḥ | svanitavatsu |