Declension table of ?svanayamāna

Deva

NeuterSingularDualPlural
Nominativesvanayamānam svanayamāne svanayamānāni
Vocativesvanayamāna svanayamāne svanayamānāni
Accusativesvanayamānam svanayamāne svanayamānāni
Instrumentalsvanayamānena svanayamānābhyām svanayamānaiḥ
Dativesvanayamānāya svanayamānābhyām svanayamānebhyaḥ
Ablativesvanayamānāt svanayamānābhyām svanayamānebhyaḥ
Genitivesvanayamānasya svanayamānayoḥ svanayamānānām
Locativesvanayamāne svanayamānayoḥ svanayamāneṣu

Compound svanayamāna -

Adverb -svanayamānam -svanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria