Declension table of ?sasvanvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasvanvān | sasvanvāṃsau | sasvanvāṃsaḥ |
Vocative | sasvanvan | sasvanvāṃsau | sasvanvāṃsaḥ |
Accusative | sasvanvāṃsam | sasvanvāṃsau | sasvanuṣaḥ |
Instrumental | sasvanuṣā | sasvanvadbhyām | sasvanvadbhiḥ |
Dative | sasvanuṣe | sasvanvadbhyām | sasvanvadbhyaḥ |
Ablative | sasvanuṣaḥ | sasvanvadbhyām | sasvanvadbhyaḥ |
Genitive | sasvanuṣaḥ | sasvanuṣoḥ | sasvanuṣām |
Locative | sasvanuṣi | sasvanuṣoḥ | sasvanvatsu |