Declension table of ?svaniṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaniṣyat | svaniṣyantī svaniṣyatī | svaniṣyanti |
Vocative | svaniṣyat | svaniṣyantī svaniṣyatī | svaniṣyanti |
Accusative | svaniṣyat | svaniṣyantī svaniṣyatī | svaniṣyanti |
Instrumental | svaniṣyatā | svaniṣyadbhyām | svaniṣyadbhiḥ |
Dative | svaniṣyate | svaniṣyadbhyām | svaniṣyadbhyaḥ |
Ablative | svaniṣyataḥ | svaniṣyadbhyām | svaniṣyadbhyaḥ |
Genitive | svaniṣyataḥ | svaniṣyatoḥ | svaniṣyatām |
Locative | svaniṣyati | svaniṣyatoḥ | svaniṣyatsu |