Declension table of ?svanayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svanayiṣyantī | svanayiṣyantyau | svanayiṣyantyaḥ |
Vocative | svanayiṣyanti | svanayiṣyantyau | svanayiṣyantyaḥ |
Accusative | svanayiṣyantīm | svanayiṣyantyau | svanayiṣyantīḥ |
Instrumental | svanayiṣyantyā | svanayiṣyantībhyām | svanayiṣyantībhiḥ |
Dative | svanayiṣyantyai | svanayiṣyantībhyām | svanayiṣyantībhyaḥ |
Ablative | svanayiṣyantyāḥ | svanayiṣyantībhyām | svanayiṣyantībhyaḥ |
Genitive | svanayiṣyantyāḥ | svanayiṣyantyoḥ | svanayiṣyantīnām |
Locative | svanayiṣyantyām | svanayiṣyantyoḥ | svanayiṣyantīṣu |