Declension table of ?sasvanvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasvanvat | sasvanuṣī | sasvanvāṃsi |
Vocative | sasvanvat | sasvanuṣī | sasvanvāṃsi |
Accusative | sasvanvat | sasvanuṣī | sasvanvāṃsi |
Instrumental | sasvanuṣā | sasvanvadbhyām | sasvanvadbhiḥ |
Dative | sasvanuṣe | sasvanvadbhyām | sasvanvadbhyaḥ |
Ablative | sasvanuṣaḥ | sasvanvadbhyām | sasvanvadbhyaḥ |
Genitive | sasvanuṣaḥ | sasvanuṣoḥ | sasvanuṣām |
Locative | sasvanuṣi | sasvanuṣoḥ | sasvanvatsu |