Declension table of ?svanyamāna

Deva

NeuterSingularDualPlural
Nominativesvanyamānam svanyamāne svanyamānāni
Vocativesvanyamāna svanyamāne svanyamānāni
Accusativesvanyamānam svanyamāne svanyamānāni
Instrumentalsvanyamānena svanyamānābhyām svanyamānaiḥ
Dativesvanyamānāya svanyamānābhyām svanyamānebhyaḥ
Ablativesvanyamānāt svanyamānābhyām svanyamānebhyaḥ
Genitivesvanyamānasya svanyamānayoḥ svanyamānānām
Locativesvanyamāne svanyamānayoḥ svanyamāneṣu

Compound svanyamāna -

Adverb -svanyamānam -svanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria