Conjugation tables of svañj

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsvaje svajāvahe svajāmahe
Secondsvajase svajethe svajadhve
Thirdsvajate svajete svajante


PassiveSingularDualPlural
Firstsvajye svajyāvahe svajyāmahe
Secondsvajyase svajyethe svajyadhve
Thirdsvajyate svajyete svajyante


Imperfect

MiddleSingularDualPlural
Firstasvaje asvajāvahi asvajāmahi
Secondasvajathāḥ asvajethām asvajadhvam
Thirdasvajata asvajetām asvajanta


PassiveSingularDualPlural
Firstasvajye asvajyāvahi asvajyāmahi
Secondasvajyathāḥ asvajyethām asvajyadhvam
Thirdasvajyata asvajyetām asvajyanta


Optative

MiddleSingularDualPlural
Firstsvajeya svajevahi svajemahi
Secondsvajethāḥ svajeyāthām svajedhvam
Thirdsvajeta svajeyātām svajeran


PassiveSingularDualPlural
Firstsvajyeya svajyevahi svajyemahi
Secondsvajyethāḥ svajyeyāthām svajyedhvam
Thirdsvajyeta svajyeyātām svajyeran


Imperative

MiddleSingularDualPlural
Firstsvajai svajāvahai svajāmahai
Secondsvajasva svajethām svajadhvam
Thirdsvajatām svajetām svajantām


PassiveSingularDualPlural
Firstsvajyai svajyāvahai svajyāmahai
Secondsvajyasva svajyethām svajyadhvam
Thirdsvajyatām svajyetām svajyantām


Future

MiddleSingularDualPlural
Firstsvaṅkṣye svaṅkṣyāvahe svaṅkṣyāmahe
Secondsvaṅkṣyase svaṅkṣyethe svaṅkṣyadhve
Thirdsvaṅkṣyate svaṅkṣyete svaṅkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvaṅktāsmi svaṅktāsvaḥ svaṅktāsmaḥ
Secondsvaṅktāsi svaṅktāsthaḥ svaṅktāstha
Thirdsvaṅktā svaṅktārau svaṅktāraḥ


Perfect

MiddleSingularDualPlural
Firstsasvaje sasvajivahe sasvajimahe
Secondsasvajiṣe sasvajāthe sasvajidhve
Thirdsasvaje sasvajāte sasvajire


Benedictive

ActiveSingularDualPlural
Firstsvajyāsam svajyāsva svajyāsma
Secondsvajyāḥ svajyāstam svajyāsta
Thirdsvajyāt svajyāstām svajyāsuḥ

Participles

Past Passive Participle
svañjita m. n. svañjitā f.

Past Active Participle
svañjitavat m. n. svañjitavatī f.

Present Middle Participle
svajāna m. n. svajānā f.

Present Passive Participle
svajyamāna m. n. svajyamānā f.

Future Middle Participle
svaṅkṣyamāṇa m. n. svaṅkṣyamāṇā f.

Future Passive Participle
svaṅktavya m. n. svaṅktavyā f.

Future Passive Participle
svaṅgya m. n. svaṅgyā f.

Future Passive Participle
svañjanīya m. n. svañjanīyā f.

Perfect Middle Participle
sasvajāna m. n. sasvajānā f.

Indeclinable forms

Infinitive
svaktum

Absolutive
svañjitvā

Absolutive
-svajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvañjayāmi svañjayāvaḥ svañjayāmaḥ
Secondsvañjayasi svañjayathaḥ svañjayatha
Thirdsvañjayati svañjayataḥ svañjayanti


MiddleSingularDualPlural
Firstsvañjaye svañjayāvahe svañjayāmahe
Secondsvañjayase svañjayethe svañjayadhve
Thirdsvañjayate svañjayete svañjayante


PassiveSingularDualPlural
Firstsvañjye svañjyāvahe svañjyāmahe
Secondsvañjyase svañjyethe svañjyadhve
Thirdsvañjyate svañjyete svañjyante


Imperfect

ActiveSingularDualPlural
Firstasvañjayam asvañjayāva asvañjayāma
Secondasvañjayaḥ asvañjayatam asvañjayata
Thirdasvañjayat asvañjayatām asvañjayan


MiddleSingularDualPlural
Firstasvañjaye asvañjayāvahi asvañjayāmahi
Secondasvañjayathāḥ asvañjayethām asvañjayadhvam
Thirdasvañjayata asvañjayetām asvañjayanta


PassiveSingularDualPlural
Firstasvañjye asvañjyāvahi asvañjyāmahi
Secondasvañjyathāḥ asvañjyethām asvañjyadhvam
Thirdasvañjyata asvañjyetām asvañjyanta


Optative

ActiveSingularDualPlural
Firstsvañjayeyam svañjayeva svañjayema
Secondsvañjayeḥ svañjayetam svañjayeta
Thirdsvañjayet svañjayetām svañjayeyuḥ


MiddleSingularDualPlural
Firstsvañjayeya svañjayevahi svañjayemahi
Secondsvañjayethāḥ svañjayeyāthām svañjayedhvam
Thirdsvañjayeta svañjayeyātām svañjayeran


PassiveSingularDualPlural
Firstsvañjyeya svañjyevahi svañjyemahi
Secondsvañjyethāḥ svañjyeyāthām svañjyedhvam
Thirdsvañjyeta svañjyeyātām svañjyeran


Imperative

ActiveSingularDualPlural
Firstsvañjayāni svañjayāva svañjayāma
Secondsvañjaya svañjayatam svañjayata
Thirdsvañjayatu svañjayatām svañjayantu


MiddleSingularDualPlural
Firstsvañjayai svañjayāvahai svañjayāmahai
Secondsvañjayasva svañjayethām svañjayadhvam
Thirdsvañjayatām svañjayetām svañjayantām


PassiveSingularDualPlural
Firstsvañjyai svañjyāvahai svañjyāmahai
Secondsvañjyasva svañjyethām svañjyadhvam
Thirdsvañjyatām svañjyetām svañjyantām


Future

ActiveSingularDualPlural
Firstsvañjayiṣyāmi svañjayiṣyāvaḥ svañjayiṣyāmaḥ
Secondsvañjayiṣyasi svañjayiṣyathaḥ svañjayiṣyatha
Thirdsvañjayiṣyati svañjayiṣyataḥ svañjayiṣyanti


MiddleSingularDualPlural
Firstsvañjayiṣye svañjayiṣyāvahe svañjayiṣyāmahe
Secondsvañjayiṣyase svañjayiṣyethe svañjayiṣyadhve
Thirdsvañjayiṣyate svañjayiṣyete svañjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvañjayitāsmi svañjayitāsvaḥ svañjayitāsmaḥ
Secondsvañjayitāsi svañjayitāsthaḥ svañjayitāstha
Thirdsvañjayitā svañjayitārau svañjayitāraḥ

Participles

Past Passive Participle
svañjita m. n. svañjitā f.

Past Active Participle
svañjitavat m. n. svañjitavatī f.

Present Active Participle
svañjayat m. n. svañjayantī f.

Present Middle Participle
svañjayamāna m. n. svañjayamānā f.

Present Passive Participle
svañjyamāna m. n. svañjyamānā f.

Future Active Participle
svañjayiṣyat m. n. svañjayiṣyantī f.

Future Middle Participle
svañjayiṣyamāṇa m. n. svañjayiṣyamāṇā f.

Future Passive Participle
svañjya m. n. svañjyā f.

Future Passive Participle
svañjanīya m. n. svañjanīyā f.

Future Passive Participle
svañjayitavya m. n. svañjayitavyā f.

Indeclinable forms

Infinitive
svañjayitum

Absolutive
svañjayitvā

Absolutive
-svañjya

Periphrastic Perfect
svañjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria