Declension table of ?svaṅgya

Deva

NeuterSingularDualPlural
Nominativesvaṅgyam svaṅgye svaṅgyāni
Vocativesvaṅgya svaṅgye svaṅgyāni
Accusativesvaṅgyam svaṅgye svaṅgyāni
Instrumentalsvaṅgyena svaṅgyābhyām svaṅgyaiḥ
Dativesvaṅgyāya svaṅgyābhyām svaṅgyebhyaḥ
Ablativesvaṅgyāt svaṅgyābhyām svaṅgyebhyaḥ
Genitivesvaṅgyasya svaṅgyayoḥ svaṅgyānām
Locativesvaṅgye svaṅgyayoḥ svaṅgyeṣu

Compound svaṅgya -

Adverb -svaṅgyam -svaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria