Declension table of ?svañjayitavya

Deva

NeuterSingularDualPlural
Nominativesvañjayitavyam svañjayitavye svañjayitavyāni
Vocativesvañjayitavya svañjayitavye svañjayitavyāni
Accusativesvañjayitavyam svañjayitavye svañjayitavyāni
Instrumentalsvañjayitavyena svañjayitavyābhyām svañjayitavyaiḥ
Dativesvañjayitavyāya svañjayitavyābhyām svañjayitavyebhyaḥ
Ablativesvañjayitavyāt svañjayitavyābhyām svañjayitavyebhyaḥ
Genitivesvañjayitavyasya svañjayitavyayoḥ svañjayitavyānām
Locativesvañjayitavye svañjayitavyayoḥ svañjayitavyeṣu

Compound svañjayitavya -

Adverb -svañjayitavyam -svañjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria