Declension table of ?svañjya

Deva

NeuterSingularDualPlural
Nominativesvañjyam svañjye svañjyāni
Vocativesvañjya svañjye svañjyāni
Accusativesvañjyam svañjye svañjyāni
Instrumentalsvañjyena svañjyābhyām svañjyaiḥ
Dativesvañjyāya svañjyābhyām svañjyebhyaḥ
Ablativesvañjyāt svañjyābhyām svañjyebhyaḥ
Genitivesvañjyasya svañjyayoḥ svañjyānām
Locativesvañjye svañjyayoḥ svañjyeṣu

Compound svañjya -

Adverb -svañjyam -svañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria