Declension table of ?svañjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvañjayiṣyamāṇaḥ svañjayiṣyamāṇau svañjayiṣyamāṇāḥ
Vocativesvañjayiṣyamāṇa svañjayiṣyamāṇau svañjayiṣyamāṇāḥ
Accusativesvañjayiṣyamāṇam svañjayiṣyamāṇau svañjayiṣyamāṇān
Instrumentalsvañjayiṣyamāṇena svañjayiṣyamāṇābhyām svañjayiṣyamāṇaiḥ svañjayiṣyamāṇebhiḥ
Dativesvañjayiṣyamāṇāya svañjayiṣyamāṇābhyām svañjayiṣyamāṇebhyaḥ
Ablativesvañjayiṣyamāṇāt svañjayiṣyamāṇābhyām svañjayiṣyamāṇebhyaḥ
Genitivesvañjayiṣyamāṇasya svañjayiṣyamāṇayoḥ svañjayiṣyamāṇānām
Locativesvañjayiṣyamāṇe svañjayiṣyamāṇayoḥ svañjayiṣyamāṇeṣu

Compound svañjayiṣyamāṇa -

Adverb -svañjayiṣyamāṇam -svañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria