Declension table of ?sasvajāna

Deva

NeuterSingularDualPlural
Nominativesasvajānam sasvajāne sasvajānāni
Vocativesasvajāna sasvajāne sasvajānāni
Accusativesasvajānam sasvajāne sasvajānāni
Instrumentalsasvajānena sasvajānābhyām sasvajānaiḥ
Dativesasvajānāya sasvajānābhyām sasvajānebhyaḥ
Ablativesasvajānāt sasvajānābhyām sasvajānebhyaḥ
Genitivesasvajānasya sasvajānayoḥ sasvajānānām
Locativesasvajāne sasvajānayoḥ sasvajāneṣu

Compound sasvajāna -

Adverb -sasvajānam -sasvajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria