Declension table of ?svañjitavatī

Deva

FeminineSingularDualPlural
Nominativesvañjitavatī svañjitavatyau svañjitavatyaḥ
Vocativesvañjitavati svañjitavatyau svañjitavatyaḥ
Accusativesvañjitavatīm svañjitavatyau svañjitavatīḥ
Instrumentalsvañjitavatyā svañjitavatībhyām svañjitavatībhiḥ
Dativesvañjitavatyai svañjitavatībhyām svañjitavatībhyaḥ
Ablativesvañjitavatyāḥ svañjitavatībhyām svañjitavatībhyaḥ
Genitivesvañjitavatyāḥ svañjitavatyoḥ svañjitavatīnām
Locativesvañjitavatyām svañjitavatyoḥ svañjitavatīṣu

Compound svañjitavati - svañjitavatī -

Adverb -svañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria