Declension table of ?svañjayiṣyat

Deva

MasculineSingularDualPlural
Nominativesvañjayiṣyan svañjayiṣyantau svañjayiṣyantaḥ
Vocativesvañjayiṣyan svañjayiṣyantau svañjayiṣyantaḥ
Accusativesvañjayiṣyantam svañjayiṣyantau svañjayiṣyataḥ
Instrumentalsvañjayiṣyatā svañjayiṣyadbhyām svañjayiṣyadbhiḥ
Dativesvañjayiṣyate svañjayiṣyadbhyām svañjayiṣyadbhyaḥ
Ablativesvañjayiṣyataḥ svañjayiṣyadbhyām svañjayiṣyadbhyaḥ
Genitivesvañjayiṣyataḥ svañjayiṣyatoḥ svañjayiṣyatām
Locativesvañjayiṣyati svañjayiṣyatoḥ svañjayiṣyatsu

Compound svañjayiṣyat -

Adverb -svañjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria