Declension table of ?svañjitavat

Deva

NeuterSingularDualPlural
Nominativesvañjitavat svañjitavantī svañjitavatī svañjitavanti
Vocativesvañjitavat svañjitavantī svañjitavatī svañjitavanti
Accusativesvañjitavat svañjitavantī svañjitavatī svañjitavanti
Instrumentalsvañjitavatā svañjitavadbhyām svañjitavadbhiḥ
Dativesvañjitavate svañjitavadbhyām svañjitavadbhyaḥ
Ablativesvañjitavataḥ svañjitavadbhyām svañjitavadbhyaḥ
Genitivesvañjitavataḥ svañjitavatoḥ svañjitavatām
Locativesvañjitavati svañjitavatoḥ svañjitavatsu

Adverb -svañjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria