Declension table of ?svajāna

Deva

MasculineSingularDualPlural
Nominativesvajānaḥ svajānau svajānāḥ
Vocativesvajāna svajānau svajānāḥ
Accusativesvajānam svajānau svajānān
Instrumentalsvajānena svajānābhyām svajānaiḥ svajānebhiḥ
Dativesvajānāya svajānābhyām svajānebhyaḥ
Ablativesvajānāt svajānābhyām svajānebhyaḥ
Genitivesvajānasya svajānayoḥ svajānānām
Locativesvajāne svajānayoḥ svajāneṣu

Compound svajāna -

Adverb -svajānam -svajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria