Declension table of ?svaṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvaṅkṣyamāṇam svaṅkṣyamāṇe svaṅkṣyamāṇāni
Vocativesvaṅkṣyamāṇa svaṅkṣyamāṇe svaṅkṣyamāṇāni
Accusativesvaṅkṣyamāṇam svaṅkṣyamāṇe svaṅkṣyamāṇāni
Instrumentalsvaṅkṣyamāṇena svaṅkṣyamāṇābhyām svaṅkṣyamāṇaiḥ
Dativesvaṅkṣyamāṇāya svaṅkṣyamāṇābhyām svaṅkṣyamāṇebhyaḥ
Ablativesvaṅkṣyamāṇāt svaṅkṣyamāṇābhyām svaṅkṣyamāṇebhyaḥ
Genitivesvaṅkṣyamāṇasya svaṅkṣyamāṇayoḥ svaṅkṣyamāṇānām
Locativesvaṅkṣyamāṇe svaṅkṣyamāṇayoḥ svaṅkṣyamāṇeṣu

Compound svaṅkṣyamāṇa -

Adverb -svaṅkṣyamāṇam -svaṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria