Declension table of ?svaṅktavya

Deva

MasculineSingularDualPlural
Nominativesvaṅktavyaḥ svaṅktavyau svaṅktavyāḥ
Vocativesvaṅktavya svaṅktavyau svaṅktavyāḥ
Accusativesvaṅktavyam svaṅktavyau svaṅktavyān
Instrumentalsvaṅktavyena svaṅktavyābhyām svaṅktavyaiḥ svaṅktavyebhiḥ
Dativesvaṅktavyāya svaṅktavyābhyām svaṅktavyebhyaḥ
Ablativesvaṅktavyāt svaṅktavyābhyām svaṅktavyebhyaḥ
Genitivesvaṅktavyasya svaṅktavyayoḥ svaṅktavyānām
Locativesvaṅktavye svaṅktavyayoḥ svaṅktavyeṣu

Compound svaṅktavya -

Adverb -svaṅktavyam -svaṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria