Declension table of ?svañjyā

Deva

FeminineSingularDualPlural
Nominativesvañjyā svañjye svañjyāḥ
Vocativesvañjye svañjye svañjyāḥ
Accusativesvañjyām svañjye svañjyāḥ
Instrumentalsvañjyayā svañjyābhyām svañjyābhiḥ
Dativesvañjyāyai svañjyābhyām svañjyābhyaḥ
Ablativesvañjyāyāḥ svañjyābhyām svañjyābhyaḥ
Genitivesvañjyāyāḥ svañjyayoḥ svañjyānām
Locativesvañjyāyām svañjyayoḥ svañjyāsu

Adverb -svañjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria