Declension table of ?svaṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvaṅkṣyamāṇā svaṅkṣyamāṇe svaṅkṣyamāṇāḥ
Vocativesvaṅkṣyamāṇe svaṅkṣyamāṇe svaṅkṣyamāṇāḥ
Accusativesvaṅkṣyamāṇām svaṅkṣyamāṇe svaṅkṣyamāṇāḥ
Instrumentalsvaṅkṣyamāṇayā svaṅkṣyamāṇābhyām svaṅkṣyamāṇābhiḥ
Dativesvaṅkṣyamāṇāyai svaṅkṣyamāṇābhyām svaṅkṣyamāṇābhyaḥ
Ablativesvaṅkṣyamāṇāyāḥ svaṅkṣyamāṇābhyām svaṅkṣyamāṇābhyaḥ
Genitivesvaṅkṣyamāṇāyāḥ svaṅkṣyamāṇayoḥ svaṅkṣyamāṇānām
Locativesvaṅkṣyamāṇāyām svaṅkṣyamāṇayoḥ svaṅkṣyamāṇāsu

Adverb -svaṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria