Declension table of ?svañjayamāna

Deva

MasculineSingularDualPlural
Nominativesvañjayamānaḥ svañjayamānau svañjayamānāḥ
Vocativesvañjayamāna svañjayamānau svañjayamānāḥ
Accusativesvañjayamānam svañjayamānau svañjayamānān
Instrumentalsvañjayamānena svañjayamānābhyām svañjayamānaiḥ svañjayamānebhiḥ
Dativesvañjayamānāya svañjayamānābhyām svañjayamānebhyaḥ
Ablativesvañjayamānāt svañjayamānābhyām svañjayamānebhyaḥ
Genitivesvañjayamānasya svañjayamānayoḥ svañjayamānānām
Locativesvañjayamāne svañjayamānayoḥ svañjayamāneṣu

Compound svañjayamāna -

Adverb -svañjayamānam -svañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria