Declension table of ?svañjya

Deva

MasculineSingularDualPlural
Nominativesvañjyaḥ svañjyau svañjyāḥ
Vocativesvañjya svañjyau svañjyāḥ
Accusativesvañjyam svañjyau svañjyān
Instrumentalsvañjyena svañjyābhyām svañjyaiḥ svañjyebhiḥ
Dativesvañjyāya svañjyābhyām svañjyebhyaḥ
Ablativesvañjyāt svañjyābhyām svañjyebhyaḥ
Genitivesvañjyasya svañjyayoḥ svañjyānām
Locativesvañjye svañjyayoḥ svañjyeṣu

Compound svañjya -

Adverb -svañjyam -svañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria