Declension table of ?svañjanīyā

Deva

FeminineSingularDualPlural
Nominativesvañjanīyā svañjanīye svañjanīyāḥ
Vocativesvañjanīye svañjanīye svañjanīyāḥ
Accusativesvañjanīyām svañjanīye svañjanīyāḥ
Instrumentalsvañjanīyayā svañjanīyābhyām svañjanīyābhiḥ
Dativesvañjanīyāyai svañjanīyābhyām svañjanīyābhyaḥ
Ablativesvañjanīyāyāḥ svañjanīyābhyām svañjanīyābhyaḥ
Genitivesvañjanīyāyāḥ svañjanīyayoḥ svañjanīyānām
Locativesvañjanīyāyām svañjanīyayoḥ svañjanīyāsu

Adverb -svañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria