Conjugation tables of sah_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsahayāmi sahayāvaḥ sahayāmaḥ
Secondsahayasi sahayathaḥ sahayatha
Thirdsahayati sahayataḥ sahayanti


MiddleSingularDualPlural
Firstsahaye sahayāvahe sahayāmahe
Secondsahayase sahayethe sahayadhve
Thirdsahayate sahayete sahayante


PassiveSingularDualPlural
Firstsahye sahyāvahe sahyāmahe
Secondsahyase sahyethe sahyadhve
Thirdsahyate sahyete sahyante


Imperfect

ActiveSingularDualPlural
Firstasahayam asahayāva asahayāma
Secondasahayaḥ asahayatam asahayata
Thirdasahayat asahayatām asahayan


MiddleSingularDualPlural
Firstasahaye asahayāvahi asahayāmahi
Secondasahayathāḥ asahayethām asahayadhvam
Thirdasahayata asahayetām asahayanta


PassiveSingularDualPlural
Firstasahye asahyāvahi asahyāmahi
Secondasahyathāḥ asahyethām asahyadhvam
Thirdasahyata asahyetām asahyanta


Optative

ActiveSingularDualPlural
Firstsahayeyam sahayeva sahayema
Secondsahayeḥ sahayetam sahayeta
Thirdsahayet sahayetām sahayeyuḥ


MiddleSingularDualPlural
Firstsahayeya sahayevahi sahayemahi
Secondsahayethāḥ sahayeyāthām sahayedhvam
Thirdsahayeta sahayeyātām sahayeran


PassiveSingularDualPlural
Firstsahyeya sahyevahi sahyemahi
Secondsahyethāḥ sahyeyāthām sahyedhvam
Thirdsahyeta sahyeyātām sahyeran


Imperative

ActiveSingularDualPlural
Firstsahayāni sahayāva sahayāma
Secondsahaya sahayatam sahayata
Thirdsahayatu sahayatām sahayantu


MiddleSingularDualPlural
Firstsahayai sahayāvahai sahayāmahai
Secondsahayasva sahayethām sahayadhvam
Thirdsahayatām sahayetām sahayantām


PassiveSingularDualPlural
Firstsahyai sahyāvahai sahyāmahai
Secondsahyasva sahyethām sahyadhvam
Thirdsahyatām sahyetām sahyantām


Future

ActiveSingularDualPlural
Firstsahayiṣyāmi sahayiṣyāvaḥ sahayiṣyāmaḥ
Secondsahayiṣyasi sahayiṣyathaḥ sahayiṣyatha
Thirdsahayiṣyati sahayiṣyataḥ sahayiṣyanti


MiddleSingularDualPlural
Firstsahayiṣye sahayiṣyāvahe sahayiṣyāmahe
Secondsahayiṣyase sahayiṣyethe sahayiṣyadhve
Thirdsahayiṣyate sahayiṣyete sahayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsahayitāsmi sahayitāsvaḥ sahayitāsmaḥ
Secondsahayitāsi sahayitāsthaḥ sahayitāstha
Thirdsahayitā sahayitārau sahayitāraḥ

Participles

Past Passive Participle
sahita m. n. sahitā f.

Past Active Participle
sahitavat m. n. sahitavatī f.

Present Active Participle
sahayat m. n. sahayantī f.

Present Middle Participle
sahayamāna m. n. sahayamānā f.

Present Passive Participle
sahyamāna m. n. sahyamānā f.

Future Active Participle
sahayiṣyat m. n. sahayiṣyantī f.

Future Middle Participle
sahayiṣyamāṇa m. n. sahayiṣyamāṇā f.

Future Passive Participle
sahayitavya m. n. sahayitavyā f.

Future Passive Participle
sahya m. n. sahyā f.

Future Passive Participle
sahanīya m. n. sahanīyā f.

Indeclinable forms

Infinitive
sahayitum

Absolutive
sahayitvā

Absolutive
-sahayya

Periphrastic Perfect
sahayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāhayāmi sāhayāvaḥ sāhayāmaḥ
Secondsāhayasi sāhayathaḥ sāhayatha
Thirdsāhayati sāhayataḥ sāhayanti


MiddleSingularDualPlural
Firstsāhaye sāhayāvahe sāhayāmahe
Secondsāhayase sāhayethe sāhayadhve
Thirdsāhayate sāhayete sāhayante


PassiveSingularDualPlural
Firstsāhye sāhyāvahe sāhyāmahe
Secondsāhyase sāhyethe sāhyadhve
Thirdsāhyate sāhyete sāhyante


Imperfect

ActiveSingularDualPlural
Firstasāhayam asāhayāva asāhayāma
Secondasāhayaḥ asāhayatam asāhayata
Thirdasāhayat asāhayatām asāhayan


MiddleSingularDualPlural
Firstasāhaye asāhayāvahi asāhayāmahi
Secondasāhayathāḥ asāhayethām asāhayadhvam
Thirdasāhayata asāhayetām asāhayanta


PassiveSingularDualPlural
Firstasāhye asāhyāvahi asāhyāmahi
Secondasāhyathāḥ asāhyethām asāhyadhvam
Thirdasāhyata asāhyetām asāhyanta


Optative

ActiveSingularDualPlural
Firstsāhayeyam sāhayeva sāhayema
Secondsāhayeḥ sāhayetam sāhayeta
Thirdsāhayet sāhayetām sāhayeyuḥ


MiddleSingularDualPlural
Firstsāhayeya sāhayevahi sāhayemahi
Secondsāhayethāḥ sāhayeyāthām sāhayedhvam
Thirdsāhayeta sāhayeyātām sāhayeran


PassiveSingularDualPlural
Firstsāhyeya sāhyevahi sāhyemahi
Secondsāhyethāḥ sāhyeyāthām sāhyedhvam
Thirdsāhyeta sāhyeyātām sāhyeran


Imperative

ActiveSingularDualPlural
Firstsāhayāni sāhayāva sāhayāma
Secondsāhaya sāhayatam sāhayata
Thirdsāhayatu sāhayatām sāhayantu


MiddleSingularDualPlural
Firstsāhayai sāhayāvahai sāhayāmahai
Secondsāhayasva sāhayethām sāhayadhvam
Thirdsāhayatām sāhayetām sāhayantām


PassiveSingularDualPlural
Firstsāhyai sāhyāvahai sāhyāmahai
Secondsāhyasva sāhyethām sāhyadhvam
Thirdsāhyatām sāhyetām sāhyantām


Future

ActiveSingularDualPlural
Firstsāhayiṣyāmi sāhayiṣyāvaḥ sāhayiṣyāmaḥ
Secondsāhayiṣyasi sāhayiṣyathaḥ sāhayiṣyatha
Thirdsāhayiṣyati sāhayiṣyataḥ sāhayiṣyanti


MiddleSingularDualPlural
Firstsāhayiṣye sāhayiṣyāvahe sāhayiṣyāmahe
Secondsāhayiṣyase sāhayiṣyethe sāhayiṣyadhve
Thirdsāhayiṣyate sāhayiṣyete sāhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāhayitāsmi sāhayitāsvaḥ sāhayitāsmaḥ
Secondsāhayitāsi sāhayitāsthaḥ sāhayitāstha
Thirdsāhayitā sāhayitārau sāhayitāraḥ

Participles

Past Passive Participle
sāhita m. n. sāhitā f.

Past Active Participle
sāhitavat m. n. sāhitavatī f.

Present Active Participle
sāhayat m. n. sāhayantī f.

Present Middle Participle
sāhayamāna m. n. sāhayamānā f.

Present Passive Participle
sāhyamāna m. n. sāhyamānā f.

Future Active Participle
sāhayiṣyat m. n. sāhayiṣyantī f.

Future Middle Participle
sāhayiṣyamāṇa m. n. sāhayiṣyamāṇā f.

Future Passive Participle
sāhya m. n. sāhyā f.

Future Passive Participle
sāhanīya m. n. sāhanīyā f.

Future Passive Participle
sāhayitavya m. n. sāhayitavyā f.

Indeclinable forms

Infinitive
sāhayitum

Absolutive
sāhayitvā

Absolutive
-sāhya

Periphrastic Perfect
sāhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria