Declension table of ?sahayitavya

Deva

NeuterSingularDualPlural
Nominativesahayitavyam sahayitavye sahayitavyāni
Vocativesahayitavya sahayitavye sahayitavyāni
Accusativesahayitavyam sahayitavye sahayitavyāni
Instrumentalsahayitavyena sahayitavyābhyām sahayitavyaiḥ
Dativesahayitavyāya sahayitavyābhyām sahayitavyebhyaḥ
Ablativesahayitavyāt sahayitavyābhyām sahayitavyebhyaḥ
Genitivesahayitavyasya sahayitavyayoḥ sahayitavyānām
Locativesahayitavye sahayitavyayoḥ sahayitavyeṣu

Compound sahayitavya -

Adverb -sahayitavyam -sahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria