Declension table of ?sāhayitavya

Deva

NeuterSingularDualPlural
Nominativesāhayitavyam sāhayitavye sāhayitavyāni
Vocativesāhayitavya sāhayitavye sāhayitavyāni
Accusativesāhayitavyam sāhayitavye sāhayitavyāni
Instrumentalsāhayitavyena sāhayitavyābhyām sāhayitavyaiḥ
Dativesāhayitavyāya sāhayitavyābhyām sāhayitavyebhyaḥ
Ablativesāhayitavyāt sāhayitavyābhyām sāhayitavyebhyaḥ
Genitivesāhayitavyasya sāhayitavyayoḥ sāhayitavyānām
Locativesāhayitavye sāhayitavyayoḥ sāhayitavyeṣu

Compound sāhayitavya -

Adverb -sāhayitavyam -sāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria