Declension table of sāhayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhayitavyam | sāhayitavye | sāhayitavyāni |
Vocative | sāhayitavya | sāhayitavye | sāhayitavyāni |
Accusative | sāhayitavyam | sāhayitavye | sāhayitavyāni |
Instrumental | sāhayitavyena | sāhayitavyābhyām | sāhayitavyaiḥ |
Dative | sāhayitavyāya | sāhayitavyābhyām | sāhayitavyebhyaḥ |
Ablative | sāhayitavyāt | sāhayitavyābhyām | sāhayitavyebhyaḥ |
Genitive | sāhayitavyasya | sāhayitavyayoḥ | sāhayitavyānām |
Locative | sāhayitavye | sāhayitavyayoḥ | sāhayitavyeṣu |