Declension table of sahayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahayiṣyamāṇam | sahayiṣyamāṇe | sahayiṣyamāṇāni |
Vocative | sahayiṣyamāṇa | sahayiṣyamāṇe | sahayiṣyamāṇāni |
Accusative | sahayiṣyamāṇam | sahayiṣyamāṇe | sahayiṣyamāṇāni |
Instrumental | sahayiṣyamāṇena | sahayiṣyamāṇābhyām | sahayiṣyamāṇaiḥ |
Dative | sahayiṣyamāṇāya | sahayiṣyamāṇābhyām | sahayiṣyamāṇebhyaḥ |
Ablative | sahayiṣyamāṇāt | sahayiṣyamāṇābhyām | sahayiṣyamāṇebhyaḥ |
Genitive | sahayiṣyamāṇasya | sahayiṣyamāṇayoḥ | sahayiṣyamāṇānām |
Locative | sahayiṣyamāṇe | sahayiṣyamāṇayoḥ | sahayiṣyamāṇeṣu |