Declension table of ?sahayitavya

Deva

MasculineSingularDualPlural
Nominativesahayitavyaḥ sahayitavyau sahayitavyāḥ
Vocativesahayitavya sahayitavyau sahayitavyāḥ
Accusativesahayitavyam sahayitavyau sahayitavyān
Instrumentalsahayitavyena sahayitavyābhyām sahayitavyaiḥ sahayitavyebhiḥ
Dativesahayitavyāya sahayitavyābhyām sahayitavyebhyaḥ
Ablativesahayitavyāt sahayitavyābhyām sahayitavyebhyaḥ
Genitivesahayitavyasya sahayitavyayoḥ sahayitavyānām
Locativesahayitavye sahayitavyayoḥ sahayitavyeṣu

Compound sahayitavya -

Adverb -sahayitavyam -sahayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria