Declension table of ?sāhitavat

Deva

MasculineSingularDualPlural
Nominativesāhitavān sāhitavantau sāhitavantaḥ
Vocativesāhitavan sāhitavantau sāhitavantaḥ
Accusativesāhitavantam sāhitavantau sāhitavataḥ
Instrumentalsāhitavatā sāhitavadbhyām sāhitavadbhiḥ
Dativesāhitavate sāhitavadbhyām sāhitavadbhyaḥ
Ablativesāhitavataḥ sāhitavadbhyām sāhitavadbhyaḥ
Genitivesāhitavataḥ sāhitavatoḥ sāhitavatām
Locativesāhitavati sāhitavatoḥ sāhitavatsu

Compound sāhitavat -

Adverb -sāhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria