Declension table of sahitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahitavān | sahitavantau | sahitavantaḥ |
Vocative | sahitavan | sahitavantau | sahitavantaḥ |
Accusative | sahitavantam | sahitavantau | sahitavataḥ |
Instrumental | sahitavatā | sahitavadbhyām | sahitavadbhiḥ |
Dative | sahitavate | sahitavadbhyām | sahitavadbhyaḥ |
Ablative | sahitavataḥ | sahitavadbhyām | sahitavadbhyaḥ |
Genitive | sahitavataḥ | sahitavatoḥ | sahitavatām |
Locative | sahitavati | sahitavatoḥ | sahitavatsu |