Declension table of ?sāhanīya

Deva

MasculineSingularDualPlural
Nominativesāhanīyaḥ sāhanīyau sāhanīyāḥ
Vocativesāhanīya sāhanīyau sāhanīyāḥ
Accusativesāhanīyam sāhanīyau sāhanīyān
Instrumentalsāhanīyena sāhanīyābhyām sāhanīyaiḥ sāhanīyebhiḥ
Dativesāhanīyāya sāhanīyābhyām sāhanīyebhyaḥ
Ablativesāhanīyāt sāhanīyābhyām sāhanīyebhyaḥ
Genitivesāhanīyasya sāhanīyayoḥ sāhanīyānām
Locativesāhanīye sāhanīyayoḥ sāhanīyeṣu

Compound sāhanīya -

Adverb -sāhanīyam -sāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria