Declension table of ?sahayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesahayiṣyantī sahayiṣyantyau sahayiṣyantyaḥ
Vocativesahayiṣyanti sahayiṣyantyau sahayiṣyantyaḥ
Accusativesahayiṣyantīm sahayiṣyantyau sahayiṣyantīḥ
Instrumentalsahayiṣyantyā sahayiṣyantībhyām sahayiṣyantībhiḥ
Dativesahayiṣyantyai sahayiṣyantībhyām sahayiṣyantībhyaḥ
Ablativesahayiṣyantyāḥ sahayiṣyantībhyām sahayiṣyantībhyaḥ
Genitivesahayiṣyantyāḥ sahayiṣyantyoḥ sahayiṣyantīnām
Locativesahayiṣyantyām sahayiṣyantyoḥ sahayiṣyantīṣu

Compound sahayiṣyanti - sahayiṣyantī -

Adverb -sahayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria