Declension table of sāhitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhitavat | sāhitavantī sāhitavatī | sāhitavanti |
Vocative | sāhitavat | sāhitavantī sāhitavatī | sāhitavanti |
Accusative | sāhitavat | sāhitavantī sāhitavatī | sāhitavanti |
Instrumental | sāhitavatā | sāhitavadbhyām | sāhitavadbhiḥ |
Dative | sāhitavate | sāhitavadbhyām | sāhitavadbhyaḥ |
Ablative | sāhitavataḥ | sāhitavadbhyām | sāhitavadbhyaḥ |
Genitive | sāhitavataḥ | sāhitavatoḥ | sāhitavatām |
Locative | sāhitavati | sāhitavatoḥ | sāhitavatsu |