तिङन्तावली
सह्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहयति
सहयतः
सहयन्ति
मध्यम
सहयसि
सहयथः
सहयथ
उत्तम
सहयामि
सहयावः
सहयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहयते
सहयेते
सहयन्ते
मध्यम
सहयसे
सहयेथे
सहयध्वे
उत्तम
सहये
सहयावहे
सहयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सह्यते
सह्येते
सह्यन्ते
मध्यम
सह्यसे
सह्येथे
सह्यध्वे
उत्तम
सह्ये
सह्यावहे
सह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असहयत्
असहयताम्
असहयन्
मध्यम
असहयः
असहयतम्
असहयत
उत्तम
असहयम्
असहयाव
असहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असहयत
असहयेताम्
असहयन्त
मध्यम
असहयथाः
असहयेथाम्
असहयध्वम्
उत्तम
असहये
असहयावहि
असहयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असह्यत
असह्येताम्
असह्यन्त
मध्यम
असह्यथाः
असह्येथाम्
असह्यध्वम्
उत्तम
असह्ये
असह्यावहि
असह्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहयेत्
सहयेताम्
सहयेयुः
मध्यम
सहयेः
सहयेतम्
सहयेत
उत्तम
सहयेयम्
सहयेव
सहयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहयेत
सहयेयाताम्
सहयेरन्
मध्यम
सहयेथाः
सहयेयाथाम्
सहयेध्वम्
उत्तम
सहयेय
सहयेवहि
सहयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सह्येत
सह्येयाताम्
सह्येरन्
मध्यम
सह्येथाः
सह्येयाथाम्
सह्येध्वम्
उत्तम
सह्येय
सह्येवहि
सह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहयतु
सहयताम्
सहयन्तु
मध्यम
सहय
सहयतम्
सहयत
उत्तम
सहयानि
सहयाव
सहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहयताम्
सहयेताम्
सहयन्ताम्
मध्यम
सहयस्व
सहयेथाम्
सहयध्वम्
उत्तम
सहयै
सहयावहै
सहयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सह्यताम्
सह्येताम्
सह्यन्ताम्
मध्यम
सह्यस्व
सह्येथाम्
सह्यध्वम्
उत्तम
सह्यै
सह्यावहै
सह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहयिष्यति
सहयिष्यतः
सहयिष्यन्ति
मध्यम
सहयिष्यसि
सहयिष्यथः
सहयिष्यथ
उत्तम
सहयिष्यामि
सहयिष्यावः
सहयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सहयिष्यते
सहयिष्येते
सहयिष्यन्ते
मध्यम
सहयिष्यसे
सहयिष्येथे
सहयिष्यध्वे
उत्तम
सहयिष्ये
सहयिष्यावहे
सहयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सहयिता
सहयितारौ
सहयितारः
मध्यम
सहयितासि
सहयितास्थः
सहयितास्थ
उत्तम
सहयितास्मि
सहयितास्वः
सहयितास्मः
कृदन्त
क्त
सहित
m.
n.
सहिता
f.
क्तवतु
सहितवत्
m.
n.
सहितवती
f.
शतृ
सहयत्
m.
n.
सहयन्ती
f.
शानच्
सहयमान
m.
n.
सहयमाना
f.
शानच् कर्मणि
सह्यमान
m.
n.
सह्यमाना
f.
लुडादेश पर
सहयिष्यत्
m.
n.
सहयिष्यन्ती
f.
लुडादेश आत्म
सहयिष्यमाण
m.
n.
सहयिष्यमाणा
f.
तव्य
सहयितव्य
m.
n.
सहयितव्या
f.
यत्
सह्य
m.
n.
सह्या
f.
अनीयर्
सहनीय
m.
n.
सहनीया
f.
अव्यय
तुमुन्
सहयितुम्
क्त्वा
सहयित्वा
ल्यप्
॰सहय्य
लिट्
सहयाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयति
साहयतः
साहयन्ति
मध्यम
साहयसि
साहयथः
साहयथ
उत्तम
साहयामि
साहयावः
साहयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयते
साहयेते
साहयन्ते
मध्यम
साहयसे
साहयेथे
साहयध्वे
उत्तम
साहये
साहयावहे
साहयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
साह्यते
साह्येते
साह्यन्ते
मध्यम
साह्यसे
साह्येथे
साह्यध्वे
उत्तम
साह्ये
साह्यावहे
साह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असाहयत्
असाहयताम्
असाहयन्
मध्यम
असाहयः
असाहयतम्
असाहयत
उत्तम
असाहयम्
असाहयाव
असाहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असाहयत
असाहयेताम्
असाहयन्त
मध्यम
असाहयथाः
असाहयेथाम्
असाहयध्वम्
उत्तम
असाहये
असाहयावहि
असाहयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असाह्यत
असाह्येताम्
असाह्यन्त
मध्यम
असाह्यथाः
असाह्येथाम्
असाह्यध्वम्
उत्तम
असाह्ये
असाह्यावहि
असाह्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयेत्
साहयेताम्
साहयेयुः
मध्यम
साहयेः
साहयेतम्
साहयेत
उत्तम
साहयेयम्
साहयेव
साहयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयेत
साहयेयाताम्
साहयेरन्
मध्यम
साहयेथाः
साहयेयाथाम्
साहयेध्वम्
उत्तम
साहयेय
साहयेवहि
साहयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
साह्येत
साह्येयाताम्
साह्येरन्
मध्यम
साह्येथाः
साह्येयाथाम्
साह्येध्वम्
उत्तम
साह्येय
साह्येवहि
साह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयतु
साहयताम्
साहयन्तु
मध्यम
साहय
साहयतम्
साहयत
उत्तम
साहयानि
साहयाव
साहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयताम्
साहयेताम्
साहयन्ताम्
मध्यम
साहयस्व
साहयेथाम्
साहयध्वम्
उत्तम
साहयै
साहयावहै
साहयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
साह्यताम्
साह्येताम्
साह्यन्ताम्
मध्यम
साह्यस्व
साह्येथाम्
साह्यध्वम्
उत्तम
साह्यै
साह्यावहै
साह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयिष्यति
साहयिष्यतः
साहयिष्यन्ति
मध्यम
साहयिष्यसि
साहयिष्यथः
साहयिष्यथ
उत्तम
साहयिष्यामि
साहयिष्यावः
साहयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
साहयिष्यते
साहयिष्येते
साहयिष्यन्ते
मध्यम
साहयिष्यसे
साहयिष्येथे
साहयिष्यध्वे
उत्तम
साहयिष्ये
साहयिष्यावहे
साहयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
साहयिता
साहयितारौ
साहयितारः
मध्यम
साहयितासि
साहयितास्थः
साहयितास्थ
उत्तम
साहयितास्मि
साहयितास्वः
साहयितास्मः
कृदन्त
क्त
साहित
m.
n.
साहिता
f.
क्तवतु
साहितवत्
m.
n.
साहितवती
f.
शतृ
साहयत्
m.
n.
साहयन्ती
f.
शानच्
साहयमान
m.
n.
साहयमाना
f.
शानच् कर्मणि
साह्यमान
m.
n.
साह्यमाना
f.
लुडादेश पर
साहयिष्यत्
m.
n.
साहयिष्यन्ती
f.
लुडादेश आत्म
साहयिष्यमाण
m.
n.
साहयिष्यमाणा
f.
यत्
साह्य
m.
n.
साह्या
f.
अनीयर्
साहनीय
m.
n.
साहनीया
f.
तव्य
साहयितव्य
m.
n.
साहयितव्या
f.
अव्यय
तुमुन्
साहयितुम्
क्त्वा
साहयित्वा
ल्यप्
॰साह्य
लिट्
साहयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023