तिङन्तावली सह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसहयति सहयतः सहयन्ति
मध्यमसहयसि सहयथः सहयथ
उत्तमसहयामि सहयावः सहयामः


आत्मनेपदेएकद्विबहु
प्रथमसहयते सहयेते सहयन्ते
मध्यमसहयसे सहयेथे सहयध्वे
उत्तमसहये सहयावहे सहयामहे


कर्मणिएकद्विबहु
प्रथमसह्यते सह्येते सह्यन्ते
मध्यमसह्यसे सह्येथे सह्यध्वे
उत्तमसह्ये सह्यावहे सह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसहयत् असहयताम् असहयन्
मध्यमअसहयः असहयतम् असहयत
उत्तमअसहयम् असहयाव असहयाम


आत्मनेपदेएकद्विबहु
प्रथमअसहयत असहयेताम् असहयन्त
मध्यमअसहयथाः असहयेथाम् असहयध्वम्
उत्तमअसहये असहयावहि असहयामहि


कर्मणिएकद्विबहु
प्रथमअसह्यत असह्येताम् असह्यन्त
मध्यमअसह्यथाः असह्येथाम् असह्यध्वम्
उत्तमअसह्ये असह्यावहि असह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसहयेत् सहयेताम् सहयेयुः
मध्यमसहयेः सहयेतम् सहयेत
उत्तमसहयेयम् सहयेव सहयेम


आत्मनेपदेएकद्विबहु
प्रथमसहयेत सहयेयाताम् सहयेरन्
मध्यमसहयेथाः सहयेयाथाम् सहयेध्वम्
उत्तमसहयेय सहयेवहि सहयेमहि


कर्मणिएकद्विबहु
प्रथमसह्येत सह्येयाताम् सह्येरन्
मध्यमसह्येथाः सह्येयाथाम् सह्येध्वम्
उत्तमसह्येय सह्येवहि सह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसहयतु सहयताम् सहयन्तु
मध्यमसहय सहयतम् सहयत
उत्तमसहयानि सहयाव सहयाम


आत्मनेपदेएकद्विबहु
प्रथमसहयताम् सहयेताम् सहयन्ताम्
मध्यमसहयस्व सहयेथाम् सहयध्वम्
उत्तमसहयै सहयावहै सहयामहै


कर्मणिएकद्विबहु
प्रथमसह्यताम् सह्येताम् सह्यन्ताम्
मध्यमसह्यस्व सह्येथाम् सह्यध्वम्
उत्तमसह्यै सह्यावहै सह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसहयिष्यति सहयिष्यतः सहयिष्यन्ति
मध्यमसहयिष्यसि सहयिष्यथः सहयिष्यथ
उत्तमसहयिष्यामि सहयिष्यावः सहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसहयिष्यते सहयिष्येते सहयिष्यन्ते
मध्यमसहयिष्यसे सहयिष्येथे सहयिष्यध्वे
उत्तमसहयिष्ये सहयिष्यावहे सहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसहयिता सहयितारौ सहयितारः
मध्यमसहयितासि सहयितास्थः सहयितास्थ
उत्तमसहयितास्मि सहयितास्वः सहयितास्मः

कृदन्त

क्त
सहित m. n. सहिता f.

क्तवतु
सहितवत् m. n. सहितवती f.

शतृ
सहयत् m. n. सहयन्ती f.

शानच्
सहयमान m. n. सहयमाना f.

शानच् कर्मणि
सह्यमान m. n. सह्यमाना f.

लुडादेश पर
सहयिष्यत् m. n. सहयिष्यन्ती f.

लुडादेश आत्म
सहयिष्यमाण m. n. सहयिष्यमाणा f.

तव्य
सहयितव्य m. n. सहयितव्या f.

यत्
सह्य m. n. सह्या f.

अनीयर्
सहनीय m. n. सहनीया f.

अव्यय

तुमुन्
सहयितुम्

क्त्वा
सहयित्वा

ल्यप्
॰सहय्य

लिट्
सहयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसाहयति साहयतः साहयन्ति
मध्यमसाहयसि साहयथः साहयथ
उत्तमसाहयामि साहयावः साहयामः


आत्मनेपदेएकद्विबहु
प्रथमसाहयते साहयेते साहयन्ते
मध्यमसाहयसे साहयेथे साहयध्वे
उत्तमसाहये साहयावहे साहयामहे


कर्मणिएकद्विबहु
प्रथमसाह्यते साह्येते साह्यन्ते
मध्यमसाह्यसे साह्येथे साह्यध्वे
उत्तमसाह्ये साह्यावहे साह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसाहयत् असाहयताम् असाहयन्
मध्यमअसाहयः असाहयतम् असाहयत
उत्तमअसाहयम् असाहयाव असाहयाम


आत्मनेपदेएकद्विबहु
प्रथमअसाहयत असाहयेताम् असाहयन्त
मध्यमअसाहयथाः असाहयेथाम् असाहयध्वम्
उत्तमअसाहये असाहयावहि असाहयामहि


कर्मणिएकद्विबहु
प्रथमअसाह्यत असाह्येताम् असाह्यन्त
मध्यमअसाह्यथाः असाह्येथाम् असाह्यध्वम्
उत्तमअसाह्ये असाह्यावहि असाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसाहयेत् साहयेताम् साहयेयुः
मध्यमसाहयेः साहयेतम् साहयेत
उत्तमसाहयेयम् साहयेव साहयेम


आत्मनेपदेएकद्विबहु
प्रथमसाहयेत साहयेयाताम् साहयेरन्
मध्यमसाहयेथाः साहयेयाथाम् साहयेध्वम्
उत्तमसाहयेय साहयेवहि साहयेमहि


कर्मणिएकद्विबहु
प्रथमसाह्येत साह्येयाताम् साह्येरन्
मध्यमसाह्येथाः साह्येयाथाम् साह्येध्वम्
उत्तमसाह्येय साह्येवहि साह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसाहयतु साहयताम् साहयन्तु
मध्यमसाहय साहयतम् साहयत
उत्तमसाहयानि साहयाव साहयाम


आत्मनेपदेएकद्विबहु
प्रथमसाहयताम् साहयेताम् साहयन्ताम्
मध्यमसाहयस्व साहयेथाम् साहयध्वम्
उत्तमसाहयै साहयावहै साहयामहै


कर्मणिएकद्विबहु
प्रथमसाह्यताम् साह्येताम् साह्यन्ताम्
मध्यमसाह्यस्व साह्येथाम् साह्यध्वम्
उत्तमसाह्यै साह्यावहै साह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसाहयिष्यति साहयिष्यतः साहयिष्यन्ति
मध्यमसाहयिष्यसि साहयिष्यथः साहयिष्यथ
उत्तमसाहयिष्यामि साहयिष्यावः साहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसाहयिष्यते साहयिष्येते साहयिष्यन्ते
मध्यमसाहयिष्यसे साहयिष्येथे साहयिष्यध्वे
उत्तमसाहयिष्ये साहयिष्यावहे साहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसाहयिता साहयितारौ साहयितारः
मध्यमसाहयितासि साहयितास्थः साहयितास्थ
उत्तमसाहयितास्मि साहयितास्वः साहयितास्मः

कृदन्त

क्त
साहित m. n. साहिता f.

क्तवतु
साहितवत् m. n. साहितवती f.

शतृ
साहयत् m. n. साहयन्ती f.

शानच्
साहयमान m. n. साहयमाना f.

शानच् कर्मणि
साह्यमान m. n. साह्यमाना f.

लुडादेश पर
साहयिष्यत् m. n. साहयिष्यन्ती f.

लुडादेश आत्म
साहयिष्यमाण m. n. साहयिष्यमाणा f.

यत्
साह्य m. n. साह्या f.

अनीयर्
साहनीय m. n. साहनीया f.

तव्य
साहयितव्य m. n. साहयितव्या f.

अव्यय

तुमुन्
साहयितुम्

क्त्वा
साहयित्वा

ल्यप्
॰साह्य

लिट्
साहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria