Declension table of ?sahayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesahayiṣyamāṇaḥ sahayiṣyamāṇau sahayiṣyamāṇāḥ
Vocativesahayiṣyamāṇa sahayiṣyamāṇau sahayiṣyamāṇāḥ
Accusativesahayiṣyamāṇam sahayiṣyamāṇau sahayiṣyamāṇān
Instrumentalsahayiṣyamāṇena sahayiṣyamāṇābhyām sahayiṣyamāṇaiḥ sahayiṣyamāṇebhiḥ
Dativesahayiṣyamāṇāya sahayiṣyamāṇābhyām sahayiṣyamāṇebhyaḥ
Ablativesahayiṣyamāṇāt sahayiṣyamāṇābhyām sahayiṣyamāṇebhyaḥ
Genitivesahayiṣyamāṇasya sahayiṣyamāṇayoḥ sahayiṣyamāṇānām
Locativesahayiṣyamāṇe sahayiṣyamāṇayoḥ sahayiṣyamāṇeṣu

Compound sahayiṣyamāṇa -

Adverb -sahayiṣyamāṇam -sahayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria