Declension table of ?sāhitavatī

Deva

FeminineSingularDualPlural
Nominativesāhitavatī sāhitavatyau sāhitavatyaḥ
Vocativesāhitavati sāhitavatyau sāhitavatyaḥ
Accusativesāhitavatīm sāhitavatyau sāhitavatīḥ
Instrumentalsāhitavatyā sāhitavatībhyām sāhitavatībhiḥ
Dativesāhitavatyai sāhitavatībhyām sāhitavatībhyaḥ
Ablativesāhitavatyāḥ sāhitavatībhyām sāhitavatībhyaḥ
Genitivesāhitavatyāḥ sāhitavatyoḥ sāhitavatīnām
Locativesāhitavatyām sāhitavatyoḥ sāhitavatīṣu

Compound sāhitavati - sāhitavatī -

Adverb -sāhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria