Declension table of sāhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhitavatī | sāhitavatyau | sāhitavatyaḥ |
Vocative | sāhitavati | sāhitavatyau | sāhitavatyaḥ |
Accusative | sāhitavatīm | sāhitavatyau | sāhitavatīḥ |
Instrumental | sāhitavatyā | sāhitavatībhyām | sāhitavatībhiḥ |
Dative | sāhitavatyai | sāhitavatībhyām | sāhitavatībhyaḥ |
Ablative | sāhitavatyāḥ | sāhitavatībhyām | sāhitavatībhyaḥ |
Genitive | sāhitavatyāḥ | sāhitavatyoḥ | sāhitavatīnām |
Locative | sāhitavatyām | sāhitavatyoḥ | sāhitavatīṣu |