Declension table of sahitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahitavat | sahitavantī sahitavatī | sahitavanti |
Vocative | sahitavat | sahitavantī sahitavatī | sahitavanti |
Accusative | sahitavat | sahitavantī sahitavatī | sahitavanti |
Instrumental | sahitavatā | sahitavadbhyām | sahitavadbhiḥ |
Dative | sahitavate | sahitavadbhyām | sahitavadbhyaḥ |
Ablative | sahitavataḥ | sahitavadbhyām | sahitavadbhyaḥ |
Genitive | sahitavataḥ | sahitavatoḥ | sahitavatām |
Locative | sahitavati | sahitavatoḥ | sahitavatsu |