Declension table of sahayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahayiṣyat | sahayiṣyantī sahayiṣyatī | sahayiṣyanti |
Vocative | sahayiṣyat | sahayiṣyantī sahayiṣyatī | sahayiṣyanti |
Accusative | sahayiṣyat | sahayiṣyantī sahayiṣyatī | sahayiṣyanti |
Instrumental | sahayiṣyatā | sahayiṣyadbhyām | sahayiṣyadbhiḥ |
Dative | sahayiṣyate | sahayiṣyadbhyām | sahayiṣyadbhyaḥ |
Ablative | sahayiṣyataḥ | sahayiṣyadbhyām | sahayiṣyadbhyaḥ |
Genitive | sahayiṣyataḥ | sahayiṣyatoḥ | sahayiṣyatām |
Locative | sahayiṣyati | sahayiṣyatoḥ | sahayiṣyatsu |