Declension table of ?sahayitavyā

Deva

FeminineSingularDualPlural
Nominativesahayitavyā sahayitavye sahayitavyāḥ
Vocativesahayitavye sahayitavye sahayitavyāḥ
Accusativesahayitavyām sahayitavye sahayitavyāḥ
Instrumentalsahayitavyayā sahayitavyābhyām sahayitavyābhiḥ
Dativesahayitavyāyai sahayitavyābhyām sahayitavyābhyaḥ
Ablativesahayitavyāyāḥ sahayitavyābhyām sahayitavyābhyaḥ
Genitivesahayitavyāyāḥ sahayitavyayoḥ sahayitavyānām
Locativesahayitavyāyām sahayitavyayoḥ sahayitavyāsu

Adverb -sahayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria