Conjugation tables of mṛd_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛdnāmi mṛdnīvaḥ mṛdnīmaḥ
Secondmṛdnāsi mṛdnīthaḥ mṛdnītha
Thirdmṛdnāti mṛdnītaḥ mṛdnanti


PassiveSingularDualPlural
Firstmṛdye mṛdyāvahe mṛdyāmahe
Secondmṛdyase mṛdyethe mṛdyadhve
Thirdmṛdyate mṛdyete mṛdyante


Imperfect

ActiveSingularDualPlural
Firstamṛdnām amṛdnīva amṛdnīma
Secondamṛdnāḥ amṛdnītam amṛdnīta
Thirdamṛdnāt amṛdnītām amṛdnan


PassiveSingularDualPlural
Firstamṛdye amṛdyāvahi amṛdyāmahi
Secondamṛdyathāḥ amṛdyethām amṛdyadhvam
Thirdamṛdyata amṛdyetām amṛdyanta


Optative

ActiveSingularDualPlural
Firstmṛdnīyām mṛdnīyāva mṛdnīyāma
Secondmṛdnīyāḥ mṛdnīyātam mṛdnīyāta
Thirdmṛdnīyāt mṛdnīyātām mṛdnīyuḥ


PassiveSingularDualPlural
Firstmṛdyeya mṛdyevahi mṛdyemahi
Secondmṛdyethāḥ mṛdyeyāthām mṛdyedhvam
Thirdmṛdyeta mṛdyeyātām mṛdyeran


Imperative

ActiveSingularDualPlural
Firstmṛdnāni mṛdnāva mṛdnāma
Secondmṛdāna mṛdnītam mṛdnīta
Thirdmṛdnātu mṛdnītām mṛdnantu


PassiveSingularDualPlural
Firstmṛdyai mṛdyāvahai mṛdyāmahai
Secondmṛdyasva mṛdyethām mṛdyadhvam
Thirdmṛdyatām mṛdyetām mṛdyantām


Future

ActiveSingularDualPlural
Firstmardiṣyāmi mardiṣyāvaḥ mardiṣyāmaḥ
Secondmardiṣyasi mardiṣyathaḥ mardiṣyatha
Thirdmardiṣyati mardiṣyataḥ mardiṣyanti


MiddleSingularDualPlural
Firstmardiṣye mardiṣyāvahe mardiṣyāmahe
Secondmardiṣyase mardiṣyethe mardiṣyadhve
Thirdmardiṣyate mardiṣyete mardiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarditāsmi marditāsvaḥ marditāsmaḥ
Secondmarditāsi marditāsthaḥ marditāstha
Thirdmarditā marditārau marditāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarda mamṛdiva mamṛdima
Secondmamarditha mamṛdathuḥ mamṛda
Thirdmamarda mamṛdatuḥ mamṛduḥ


MiddleSingularDualPlural
Firstmamṛde mamṛdivahe mamṛdimahe
Secondmamṛdiṣe mamṛdāthe mamṛdidhve
Thirdmamṛde mamṛdāte mamṛdire


Benedictive

ActiveSingularDualPlural
Firstmṛdyāsam mṛdyāsva mṛdyāsma
Secondmṛdyāḥ mṛdyāstam mṛdyāsta
Thirdmṛdyāt mṛdyāstām mṛdyāsuḥ

Participles

Past Passive Participle
mṛtta m. n. mṛttā f.

Past Active Participle
mṛttavat m. n. mṛttavatī f.

Present Active Participle
mṛdnat m. n. mṛdnatī f.

Present Passive Participle
mṛdyamāna m. n. mṛdyamānā f.

Future Active Participle
mardiṣyat m. n. mardiṣyantī f.

Future Middle Participle
mardiṣyamāṇa m. n. mardiṣyamāṇā f.

Future Passive Participle
marditavya m. n. marditavyā f.

Future Passive Participle
mṛdya m. n. mṛdyā f.

Future Passive Participle
mardanīya m. n. mardanīyā f.

Perfect Active Participle
mamṛdvas m. n. mamṛduṣī f.

Perfect Middle Participle
mamṛdāna m. n. mamṛdānā f.

Indeclinable forms

Infinitive
marditum

Absolutive
mṛttvā

Absolutive
-mṛdya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmardayāmi mardayāvaḥ mardayāmaḥ
Secondmardayasi mardayathaḥ mardayatha
Thirdmardayati mardayataḥ mardayanti


MiddleSingularDualPlural
Firstmardaye mardayāvahe mardayāmahe
Secondmardayase mardayethe mardayadhve
Thirdmardayate mardayete mardayante


PassiveSingularDualPlural
Firstmardye mardyāvahe mardyāmahe
Secondmardyase mardyethe mardyadhve
Thirdmardyate mardyete mardyante


Imperfect

ActiveSingularDualPlural
Firstamardayam amardayāva amardayāma
Secondamardayaḥ amardayatam amardayata
Thirdamardayat amardayatām amardayan


MiddleSingularDualPlural
Firstamardaye amardayāvahi amardayāmahi
Secondamardayathāḥ amardayethām amardayadhvam
Thirdamardayata amardayetām amardayanta


PassiveSingularDualPlural
Firstamardye amardyāvahi amardyāmahi
Secondamardyathāḥ amardyethām amardyadhvam
Thirdamardyata amardyetām amardyanta


Optative

ActiveSingularDualPlural
Firstmardayeyam mardayeva mardayema
Secondmardayeḥ mardayetam mardayeta
Thirdmardayet mardayetām mardayeyuḥ


MiddleSingularDualPlural
Firstmardayeya mardayevahi mardayemahi
Secondmardayethāḥ mardayeyāthām mardayedhvam
Thirdmardayeta mardayeyātām mardayeran


PassiveSingularDualPlural
Firstmardyeya mardyevahi mardyemahi
Secondmardyethāḥ mardyeyāthām mardyedhvam
Thirdmardyeta mardyeyātām mardyeran


Imperative

ActiveSingularDualPlural
Firstmardayāni mardayāva mardayāma
Secondmardaya mardayatam mardayata
Thirdmardayatu mardayatām mardayantu


MiddleSingularDualPlural
Firstmardayai mardayāvahai mardayāmahai
Secondmardayasva mardayethām mardayadhvam
Thirdmardayatām mardayetām mardayantām


PassiveSingularDualPlural
Firstmardyai mardyāvahai mardyāmahai
Secondmardyasva mardyethām mardyadhvam
Thirdmardyatām mardyetām mardyantām


Future

ActiveSingularDualPlural
Firstmardayiṣyāmi mardayiṣyāvaḥ mardayiṣyāmaḥ
Secondmardayiṣyasi mardayiṣyathaḥ mardayiṣyatha
Thirdmardayiṣyati mardayiṣyataḥ mardayiṣyanti


MiddleSingularDualPlural
Firstmardayiṣye mardayiṣyāvahe mardayiṣyāmahe
Secondmardayiṣyase mardayiṣyethe mardayiṣyadhve
Thirdmardayiṣyate mardayiṣyete mardayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmardayitāsmi mardayitāsvaḥ mardayitāsmaḥ
Secondmardayitāsi mardayitāsthaḥ mardayitāstha
Thirdmardayitā mardayitārau mardayitāraḥ

Participles

Past Passive Participle
mardita m. n. marditā f.

Past Active Participle
marditavat m. n. marditavatī f.

Present Active Participle
mardayat m. n. mardayantī f.

Present Middle Participle
mardayamāna m. n. mardayamānā f.

Present Passive Participle
mardyamāna m. n. mardyamānā f.

Future Active Participle
mardayiṣyat m. n. mardayiṣyantī f.

Future Middle Participle
mardayiṣyamāṇa m. n. mardayiṣyamāṇā f.

Future Passive Participle
mardya m. n. mardyā f.

Future Passive Participle
mardanīya m. n. mardanīyā f.

Future Passive Participle
mardayitavya m. n. mardayitavyā f.

Indeclinable forms

Infinitive
mardayitum

Absolutive
mardayitvā

Absolutive
-mardya

Periphrastic Perfect
mardayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria