Declension table of ?mardayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemardayiṣyamāṇam mardayiṣyamāṇe mardayiṣyamāṇāni
Vocativemardayiṣyamāṇa mardayiṣyamāṇe mardayiṣyamāṇāni
Accusativemardayiṣyamāṇam mardayiṣyamāṇe mardayiṣyamāṇāni
Instrumentalmardayiṣyamāṇena mardayiṣyamāṇābhyām mardayiṣyamāṇaiḥ
Dativemardayiṣyamāṇāya mardayiṣyamāṇābhyām mardayiṣyamāṇebhyaḥ
Ablativemardayiṣyamāṇāt mardayiṣyamāṇābhyām mardayiṣyamāṇebhyaḥ
Genitivemardayiṣyamāṇasya mardayiṣyamāṇayoḥ mardayiṣyamāṇānām
Locativemardayiṣyamāṇe mardayiṣyamāṇayoḥ mardayiṣyamāṇeṣu

Compound mardayiṣyamāṇa -

Adverb -mardayiṣyamāṇam -mardayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria