Declension table of ?mardita

Deva

MasculineSingularDualPlural
Nominativemarditaḥ marditau marditāḥ
Vocativemardita marditau marditāḥ
Accusativemarditam marditau marditān
Instrumentalmarditena marditābhyām marditaiḥ marditebhiḥ
Dativemarditāya marditābhyām marditebhyaḥ
Ablativemarditāt marditābhyām marditebhyaḥ
Genitivemarditasya marditayoḥ marditānām
Locativemardite marditayoḥ marditeṣu

Compound mardita -

Adverb -marditam -marditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria