Declension table of ?mardiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemardiṣyamāṇaḥ mardiṣyamāṇau mardiṣyamāṇāḥ
Vocativemardiṣyamāṇa mardiṣyamāṇau mardiṣyamāṇāḥ
Accusativemardiṣyamāṇam mardiṣyamāṇau mardiṣyamāṇān
Instrumentalmardiṣyamāṇena mardiṣyamāṇābhyām mardiṣyamāṇaiḥ mardiṣyamāṇebhiḥ
Dativemardiṣyamāṇāya mardiṣyamāṇābhyām mardiṣyamāṇebhyaḥ
Ablativemardiṣyamāṇāt mardiṣyamāṇābhyām mardiṣyamāṇebhyaḥ
Genitivemardiṣyamāṇasya mardiṣyamāṇayoḥ mardiṣyamāṇānām
Locativemardiṣyamāṇe mardiṣyamāṇayoḥ mardiṣyamāṇeṣu

Compound mardiṣyamāṇa -

Adverb -mardiṣyamāṇam -mardiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria