Declension table of ?mardyamāna

Deva

NeuterSingularDualPlural
Nominativemardyamānam mardyamāne mardyamānāni
Vocativemardyamāna mardyamāne mardyamānāni
Accusativemardyamānam mardyamāne mardyamānāni
Instrumentalmardyamānena mardyamānābhyām mardyamānaiḥ
Dativemardyamānāya mardyamānābhyām mardyamānebhyaḥ
Ablativemardyamānāt mardyamānābhyām mardyamānebhyaḥ
Genitivemardyamānasya mardyamānayoḥ mardyamānānām
Locativemardyamāne mardyamānayoḥ mardyamāneṣu

Compound mardyamāna -

Adverb -mardyamānam -mardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria