Declension table of ?mamṛdvas

Deva

MasculineSingularDualPlural
Nominativemamṛdvān mamṛdvāṃsau mamṛdvāṃsaḥ
Vocativemamṛdvan mamṛdvāṃsau mamṛdvāṃsaḥ
Accusativemamṛdvāṃsam mamṛdvāṃsau mamṛduṣaḥ
Instrumentalmamṛduṣā mamṛdvadbhyām mamṛdvadbhiḥ
Dativemamṛduṣe mamṛdvadbhyām mamṛdvadbhyaḥ
Ablativemamṛduṣaḥ mamṛdvadbhyām mamṛdvadbhyaḥ
Genitivemamṛduṣaḥ mamṛduṣoḥ mamṛduṣām
Locativemamṛduṣi mamṛduṣoḥ mamṛdvatsu

Compound mamṛdvat -

Adverb -mamṛdvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria